Top latest Five bhairav kavach Urban news

Wiki Article



दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (

ಭೂರ್ಜೇ ರಂಭಾತ್ವಚೇ ವಾಪಿ ಲಿಖಿತ್ವಾ ವಿಧಿವತ್ ಪ್ರಭೋ

click here वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि



ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।



शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page